B 75-11 Vākyasudhā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/11
Title: Vākyasudhā
Dimensions: 24.5 x 8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/28
Remarks:
Reel No. B 75-11 Inventory No. 105340
Title Vākyasudhāprakaraṇa
Author Śaṅkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 8.0 cm
Folios 16
Lines per Folio 5
Foliation figures in the upper left-hand margin under the abbreviation vā. su. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 3/28
Manuscript Features
Excerpts
«Beginning of the root text:»
śrīganeśāya namḥ ||
rūpaṃ dṛśyaṃ locanaṃ dṛg dṛgdṛśyaṃ dṛk ca mānasaṃ ||
dṛśyā dhīvṛttayaḥ sākṣī dṛg eva na tu dṛśyate || 1 (fol. 1v3)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
tatra tāvad bhagavān śaṃkarācārya. avidyāviṣadharamuṣitaprabodhasya ja[[ga]]to nugrahā(2)ya vākyasudhānāmaśātrasaṃgrahaṃ cakāra || tatrāyam ādyaślokaḥ | rūpaṃ dṛśyam eva bhavati | locanaṃ dṛg eva bhavati | (fol. 1v1–2)
«End of the root text:»
jale phenasya taddharmā dravādyas (!) tattaraṃgake |
tasyaiva vilaye nīre tiṣṭḥaṃte (!) te yathā purā || 46 ||
prātibhā(4)sikajīvasya laye syur vyāvahārike ||
tallaye saccidānaṃdāḥ paryavasyaṃti sākṣiṇi || 47 || (fol. 15v3–4)
«End of the commentary:»
[[yathā prā]]tibhāsikajīvasya laye saccidānaṃdā vyākahārike (!) | tallaye sākṣiṇi paryavasyaṃti iti prasiddhaṃ (6) 47 || yat tu vākyasudhām etāṃ vivṛtyaviśadaiḥ padaiḥ || puṇyaṃ mayārjitaṃ kiṃcit tadbrahmaṇi samarpitam (fol. 15v5–6)
Colophon
iti śrīmacchaṃkarācāryaviracitaṃ vākyasudhānāmaprak⟪ā⟫araṇaṃ saṃpūrṇam ||
daṃttāḥ saṃba(2)ladaṃttāḥ
keśāḥ kāśaprasūnasaṃkāśāḥ |
nayanaṃ †tamasāmadhanaṃ†
tathāpi cittaṃ dhanāṃganāyatam | 1 ||
(3) svadehān nisṛtaṃ ⟪sūdeva⟫ [[dṛṣṭvā]] m⟪ū⟩⟩alamūtrādikilviṣam ||
udvegaṃ mānavā mūrkhāḥ kiṃ nāyāṃti samādhinaḥ (!) 1 (fol. 16r1–3)
Microfilm Details
Reel No. B 75/11
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 6v–7r, 9v–10r
Catalogued by BK
Date 27-11-2006
Bibliography