B 75-11 Vākyasudhā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/11
Title: Vākyasudhā
Dimensions: 24.5 x 8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/28
Remarks:


Reel No. B 75-11 Inventory No. 105340

Title Vākyasudhāprakaraṇa

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 8.0 cm

Folios 16

Lines per Folio 5

Foliation figures in the upper left-hand margin under the abbreviation vā. su. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/28

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīganeśāya namḥ ||

rūpaṃ dṛśyaṃ locanaṃ dṛg dṛgdṛśyaṃ dṛk ca mānasaṃ ||

dṛśyā dhīvṛttayaḥ sākṣī dṛg eva na tu dṛśyate || 1 (fol. 1v3)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

tatra tāvad bhagavān śaṃkarācārya. avidyāviṣadharamuṣitaprabodhasya ja[[ga]]to nugrahā(2)ya vākyasudhānāmaśātrasaṃgrahaṃ cakāra || tatrāyam ādyaślokaḥ | rūpaṃ dṛśyam eva bhavati | locanaṃ dṛg eva bhavati | (fol. 1v1–2)

«End of the root text:»

jale phenasya taddharmā dravādyas (!) tattaraṃgake |

tasyaiva vilaye nīre tiṣṭḥaṃte (!) te yathā purā || 46 ||

prātibhā(4)sikajīvasya laye syur vyāvahārike ||

tallaye saccidānaṃdāḥ paryavasyaṃti sākṣiṇi || 47 || (fol. 15v3–4)

«End of the commentary:»

[[yathā prā]]tibhāsikajīvasya laye saccidānaṃdā vyākahārike (!) | tallaye sākṣiṇi paryavasyaṃti iti prasiddhaṃ (6) 47 || yat tu vākyasudhām etāṃ vivṛtyaviśadaiḥ padaiḥ || puṇyaṃ mayārjitaṃ kiṃcit tadbrahmaṇi samarpitam (fol. 15v5–6)

Colophon

iti śrīmacchaṃkarācāryaviracitaṃ vākyasudhānāmaprak⟪ā⟫araṇaṃ saṃpūrṇam || 

daṃttāḥ saṃba(2)ladaṃttāḥ

keśāḥ kāśaprasūnasaṃkāśāḥ |

nayanaṃ †tamasāmadhanaṃ†

tathāpi cittaṃ dhanāṃganāyatam | 1 ||

(3) svadehān nisṛtaṃ ⟪sūdeva⟫ [[dṛṣṭvā]] m⟪ū⟩⟩alamūtrādikilviṣam ||

udvegaṃ mānavā mūrkhāḥ kiṃ nāyāṃti samādhinaḥ (!) 1 (fol. 16r1–3)

Microfilm Details

Reel No. B 75/11

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r, 9v–10r

Catalogued by BK

Date 27-11-2006

Bibliography